Declension table of ?śībhitavya

Deva

NeuterSingularDualPlural
Nominativeśībhitavyam śībhitavye śībhitavyāni
Vocativeśībhitavya śībhitavye śībhitavyāni
Accusativeśībhitavyam śībhitavye śībhitavyāni
Instrumentalśībhitavyena śībhitavyābhyām śībhitavyaiḥ
Dativeśībhitavyāya śībhitavyābhyām śībhitavyebhyaḥ
Ablativeśībhitavyāt śībhitavyābhyām śībhitavyebhyaḥ
Genitiveśībhitavyasya śībhitavyayoḥ śībhitavyānām
Locativeśībhitavye śībhitavyayoḥ śībhitavyeṣu

Compound śībhitavya -

Adverb -śībhitavyam -śībhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria