Declension table of ?śībhiṣyat

Deva

NeuterSingularDualPlural
Nominativeśībhiṣyat śībhiṣyantī śībhiṣyatī śībhiṣyanti
Vocativeśībhiṣyat śībhiṣyantī śībhiṣyatī śībhiṣyanti
Accusativeśībhiṣyat śībhiṣyantī śībhiṣyatī śībhiṣyanti
Instrumentalśībhiṣyatā śībhiṣyadbhyām śībhiṣyadbhiḥ
Dativeśībhiṣyate śībhiṣyadbhyām śībhiṣyadbhyaḥ
Ablativeśībhiṣyataḥ śībhiṣyadbhyām śībhiṣyadbhyaḥ
Genitiveśībhiṣyataḥ śībhiṣyatoḥ śībhiṣyatām
Locativeśībhiṣyati śībhiṣyatoḥ śībhiṣyatsu

Adverb -śībhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria