Declension table of ?śībhiṣyat

Deva

MasculineSingularDualPlural
Nominativeśībhiṣyan śībhiṣyantau śībhiṣyantaḥ
Vocativeśībhiṣyan śībhiṣyantau śībhiṣyantaḥ
Accusativeśībhiṣyantam śībhiṣyantau śībhiṣyataḥ
Instrumentalśībhiṣyatā śībhiṣyadbhyām śībhiṣyadbhiḥ
Dativeśībhiṣyate śībhiṣyadbhyām śībhiṣyadbhyaḥ
Ablativeśībhiṣyataḥ śībhiṣyadbhyām śībhiṣyadbhyaḥ
Genitiveśībhiṣyataḥ śībhiṣyatoḥ śībhiṣyatām
Locativeśībhiṣyati śībhiṣyatoḥ śībhiṣyatsu

Compound śībhiṣyat -

Adverb -śībhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria