Declension table of ?śībhiṣyantī

Deva

FeminineSingularDualPlural
Nominativeśībhiṣyantī śībhiṣyantyau śībhiṣyantyaḥ
Vocativeśībhiṣyanti śībhiṣyantyau śībhiṣyantyaḥ
Accusativeśībhiṣyantīm śībhiṣyantyau śībhiṣyantīḥ
Instrumentalśībhiṣyantyā śībhiṣyantībhyām śībhiṣyantībhiḥ
Dativeśībhiṣyantyai śībhiṣyantībhyām śībhiṣyantībhyaḥ
Ablativeśībhiṣyantyāḥ śībhiṣyantībhyām śībhiṣyantībhyaḥ
Genitiveśībhiṣyantyāḥ śībhiṣyantyoḥ śībhiṣyantīnām
Locativeśībhiṣyantyām śībhiṣyantyoḥ śībhiṣyantīṣu

Compound śībhiṣyanti - śībhiṣyantī -

Adverb -śībhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria