Declension table of ?śībhiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśībhiṣyamāṇā śībhiṣyamāṇe śībhiṣyamāṇāḥ
Vocativeśībhiṣyamāṇe śībhiṣyamāṇe śībhiṣyamāṇāḥ
Accusativeśībhiṣyamāṇām śībhiṣyamāṇe śībhiṣyamāṇāḥ
Instrumentalśībhiṣyamāṇayā śībhiṣyamāṇābhyām śībhiṣyamāṇābhiḥ
Dativeśībhiṣyamāṇāyai śībhiṣyamāṇābhyām śībhiṣyamāṇābhyaḥ
Ablativeśībhiṣyamāṇāyāḥ śībhiṣyamāṇābhyām śībhiṣyamāṇābhyaḥ
Genitiveśībhiṣyamāṇāyāḥ śībhiṣyamāṇayoḥ śībhiṣyamāṇānām
Locativeśībhiṣyamāṇāyām śībhiṣyamāṇayoḥ śībhiṣyamāṇāsu

Adverb -śībhiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria