Declension table of ?śībhantī

Deva

FeminineSingularDualPlural
Nominativeśībhantī śībhantyau śībhantyaḥ
Vocativeśībhanti śībhantyau śībhantyaḥ
Accusativeśībhantīm śībhantyau śībhantīḥ
Instrumentalśībhantyā śībhantībhyām śībhantībhiḥ
Dativeśībhantyai śībhantībhyām śībhantībhyaḥ
Ablativeśībhantyāḥ śībhantībhyām śībhantībhyaḥ
Genitiveśībhantyāḥ śībhantyoḥ śībhantīnām
Locativeśībhantyām śībhantyoḥ śībhantīṣu

Compound śībhanti - śībhantī -

Adverb -śībhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria