Declension table of ?śībhamāna

Deva

NeuterSingularDualPlural
Nominativeśībhamānam śībhamāne śībhamānāni
Vocativeśībhamāna śībhamāne śībhamānāni
Accusativeśībhamānam śībhamāne śībhamānāni
Instrumentalśībhamānena śībhamānābhyām śībhamānaiḥ
Dativeśībhamānāya śībhamānābhyām śībhamānebhyaḥ
Ablativeśībhamānāt śībhamānābhyām śībhamānebhyaḥ
Genitiveśībhamānasya śībhamānayoḥ śībhamānānām
Locativeśībhamāne śībhamānayoḥ śībhamāneṣu

Compound śībhamāna -

Adverb -śībhamānam -śībhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria