Declension table of ?śaśvātrvas

Deva

MasculineSingularDualPlural
Nominativeśaśvātrvān śaśvātrvāṃsau śaśvātrvāṃsaḥ
Vocativeśaśvātrvan śaśvātrvāṃsau śaśvātrvāṃsaḥ
Accusativeśaśvātrvāṃsam śaśvātrvāṃsau śaśvātruṣaḥ
Instrumentalśaśvātruṣā śaśvātrvadbhyām śaśvātrvadbhiḥ
Dativeśaśvātruṣe śaśvātrvadbhyām śaśvātrvadbhyaḥ
Ablativeśaśvātruṣaḥ śaśvātrvadbhyām śaśvātrvadbhyaḥ
Genitiveśaśvātruṣaḥ śaśvātruṣoḥ śaśvātruṣām
Locativeśaśvātruṣi śaśvātruṣoḥ śaśvātrvatsu

Compound śaśvātrvat -

Adverb -śaśvātrvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria