Declension table of ?śaśvātruṣī

Deva

FeminineSingularDualPlural
Nominativeśaśvātruṣī śaśvātruṣyau śaśvātruṣyaḥ
Vocativeśaśvātruṣi śaśvātruṣyau śaśvātruṣyaḥ
Accusativeśaśvātruṣīm śaśvātruṣyau śaśvātruṣīḥ
Instrumentalśaśvātruṣyā śaśvātruṣībhyām śaśvātruṣībhiḥ
Dativeśaśvātruṣyai śaśvātruṣībhyām śaśvātruṣībhyaḥ
Ablativeśaśvātruṣyāḥ śaśvātruṣībhyām śaśvātruṣībhyaḥ
Genitiveśaśvātruṣyāḥ śaśvātruṣyoḥ śaśvātruṣīṇām
Locativeśaśvātruṣyām śaśvātruṣyoḥ śaśvātruṣīṣu

Compound śaśvātruṣi - śaśvātruṣī -

Adverb -śaśvātruṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria