Declension table of ?śaśvātrāṇa

Deva

NeuterSingularDualPlural
Nominativeśaśvātrāṇam śaśvātrāṇe śaśvātrāṇāni
Vocativeśaśvātrāṇa śaśvātrāṇe śaśvātrāṇāni
Accusativeśaśvātrāṇam śaśvātrāṇe śaśvātrāṇāni
Instrumentalśaśvātrāṇena śaśvātrāṇābhyām śaśvātrāṇaiḥ
Dativeśaśvātrāṇāya śaśvātrāṇābhyām śaśvātrāṇebhyaḥ
Ablativeśaśvātrāṇāt śaśvātrāṇābhyām śaśvātrāṇebhyaḥ
Genitiveśaśvātrāṇasya śaśvātrāṇayoḥ śaśvātrāṇānām
Locativeśaśvātrāṇe śaśvātrāṇayoḥ śaśvātrāṇeṣu

Compound śaśvātrāṇa -

Adverb -śaśvātrāṇam -śaśvātrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria