Declension table of ?śaśvātrāṇa

Deva

MasculineSingularDualPlural
Nominativeśaśvātrāṇaḥ śaśvātrāṇau śaśvātrāṇāḥ
Vocativeśaśvātrāṇa śaśvātrāṇau śaśvātrāṇāḥ
Accusativeśaśvātrāṇam śaśvātrāṇau śaśvātrāṇān
Instrumentalśaśvātrāṇena śaśvātrāṇābhyām śaśvātrāṇaiḥ śaśvātrāṇebhiḥ
Dativeśaśvātrāṇāya śaśvātrāṇābhyām śaśvātrāṇebhyaḥ
Ablativeśaśvātrāṇāt śaśvātrāṇābhyām śaśvātrāṇebhyaḥ
Genitiveśaśvātrāṇasya śaśvātrāṇayoḥ śaśvātrāṇānām
Locativeśaśvātrāṇe śaśvātrāṇayoḥ śaśvātrāṇeṣu

Compound śaśvātrāṇa -

Adverb -śaśvātrāṇam -śaśvātrāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria