Declension table of ?śaśvañcvas

Deva

NeuterSingularDualPlural
Nominativeśaśvañcvat śaśvañcuṣī śaśvañcvāṃsi
Vocativeśaśvañcvat śaśvañcuṣī śaśvañcvāṃsi
Accusativeśaśvañcvat śaśvañcuṣī śaśvañcvāṃsi
Instrumentalśaśvañcuṣā śaśvañcvadbhyām śaśvañcvadbhiḥ
Dativeśaśvañcuṣe śaśvañcvadbhyām śaśvañcvadbhyaḥ
Ablativeśaśvañcuṣaḥ śaśvañcvadbhyām śaśvañcvadbhyaḥ
Genitiveśaśvañcuṣaḥ śaśvañcuṣoḥ śaśvañcuṣām
Locativeśaśvañcuṣi śaśvañcuṣoḥ śaśvañcvatsu

Compound śaśvañcvat -

Adverb -śaśvañcvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria