Declension table of ?śaśvañcuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśvañcuṣī śaśvañcuṣyau śaśvañcuṣyaḥ
Vocativeśaśvañcuṣi śaśvañcuṣyau śaśvañcuṣyaḥ
Accusativeśaśvañcuṣīm śaśvañcuṣyau śaśvañcuṣīḥ
Instrumentalśaśvañcuṣyā śaśvañcuṣībhyām śaśvañcuṣībhiḥ
Dativeśaśvañcuṣyai śaśvañcuṣībhyām śaśvañcuṣībhyaḥ
Ablativeśaśvañcuṣyāḥ śaśvañcuṣībhyām śaśvañcuṣībhyaḥ
Genitiveśaśvañcuṣyāḥ śaśvañcuṣyoḥ śaśvañcuṣīṇām
Locativeśaśvañcuṣyām śaśvañcuṣyoḥ śaśvañcuṣīṣu

Compound śaśvañcuṣi - śaśvañcuṣī -

Adverb -śaśvañcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria