Declension table of ?śaśvañcānā

Deva

FeminineSingularDualPlural
Nominativeśaśvañcānā śaśvañcāne śaśvañcānāḥ
Vocativeśaśvañcāne śaśvañcāne śaśvañcānāḥ
Accusativeśaśvañcānām śaśvañcāne śaśvañcānāḥ
Instrumentalśaśvañcānayā śaśvañcānābhyām śaśvañcānābhiḥ
Dativeśaśvañcānāyai śaśvañcānābhyām śaśvañcānābhyaḥ
Ablativeśaśvañcānāyāḥ śaśvañcānābhyām śaśvañcānābhyaḥ
Genitiveśaśvañcānāyāḥ śaśvañcānayoḥ śaśvañcānānām
Locativeśaśvañcānāyām śaśvañcānayoḥ śaśvañcānāsu

Adverb -śaśvañcānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria