Declension table of ?śaśvañcāna

Deva

NeuterSingularDualPlural
Nominativeśaśvañcānam śaśvañcāne śaśvañcānāni
Vocativeśaśvañcāna śaśvañcāne śaśvañcānāni
Accusativeśaśvañcānam śaśvañcāne śaśvañcānāni
Instrumentalśaśvañcānena śaśvañcānābhyām śaśvañcānaiḥ
Dativeśaśvañcānāya śaśvañcānābhyām śaśvañcānebhyaḥ
Ablativeśaśvañcānāt śaśvañcānābhyām śaśvañcānebhyaḥ
Genitiveśaśvañcānasya śaśvañcānayoḥ śaśvañcānānām
Locativeśaśvañcāne śaśvañcānayoḥ śaśvañcāneṣu

Compound śaśvañcāna -

Adverb -śaśvañcānam -śaśvañcānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria