Declension table of ?śaśraṅkvas

Deva

MasculineSingularDualPlural
Nominativeśaśraṅkvān śaśraṅkvāṃsau śaśraṅkvāṃsaḥ
Vocativeśaśraṅkvan śaśraṅkvāṃsau śaśraṅkvāṃsaḥ
Accusativeśaśraṅkvāṃsam śaśraṅkvāṃsau śaśraṅkuṣaḥ
Instrumentalśaśraṅkuṣā śaśraṅkvadbhyām śaśraṅkvadbhiḥ
Dativeśaśraṅkuṣe śaśraṅkvadbhyām śaśraṅkvadbhyaḥ
Ablativeśaśraṅkuṣaḥ śaśraṅkvadbhyām śaśraṅkvadbhyaḥ
Genitiveśaśraṅkuṣaḥ śaśraṅkuṣoḥ śaśraṅkuṣām
Locativeśaśraṅkuṣi śaśraṅkuṣoḥ śaśraṅkvatsu

Compound śaśraṅkvat -

Adverb -śaśraṅkvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria