Declension table of ?śaśraṅkuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśraṅkuṣī śaśraṅkuṣyau śaśraṅkuṣyaḥ
Vocativeśaśraṅkuṣi śaśraṅkuṣyau śaśraṅkuṣyaḥ
Accusativeśaśraṅkuṣīm śaśraṅkuṣyau śaśraṅkuṣīḥ
Instrumentalśaśraṅkuṣyā śaśraṅkuṣībhyām śaśraṅkuṣībhiḥ
Dativeśaśraṅkuṣyai śaśraṅkuṣībhyām śaśraṅkuṣībhyaḥ
Ablativeśaśraṅkuṣyāḥ śaśraṅkuṣībhyām śaśraṅkuṣībhyaḥ
Genitiveśaśraṅkuṣyāḥ śaśraṅkuṣyoḥ śaśraṅkuṣīṇām
Locativeśaśraṅkuṣyām śaśraṅkuṣyoḥ śaśraṅkuṣīṣu

Compound śaśraṅkuṣi - śaśraṅkuṣī -

Adverb -śaśraṅkuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria