Declension table of ?śaśloṇuṣī

Deva

FeminineSingularDualPlural
Nominativeśaśloṇuṣī śaśloṇuṣyau śaśloṇuṣyaḥ
Vocativeśaśloṇuṣi śaśloṇuṣyau śaśloṇuṣyaḥ
Accusativeśaśloṇuṣīm śaśloṇuṣyau śaśloṇuṣīḥ
Instrumentalśaśloṇuṣyā śaśloṇuṣībhyām śaśloṇuṣībhiḥ
Dativeśaśloṇuṣyai śaśloṇuṣībhyām śaśloṇuṣībhyaḥ
Ablativeśaśloṇuṣyāḥ śaśloṇuṣībhyām śaśloṇuṣībhyaḥ
Genitiveśaśloṇuṣyāḥ śaśloṇuṣyoḥ śaśloṇuṣīṇām
Locativeśaśloṇuṣyām śaśloṇuṣyoḥ śaśloṇuṣīṣu

Compound śaśloṇuṣi - śaśloṇuṣī -

Adverb -śaśloṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria