Declension table of ?śaśloṇāna

Deva

NeuterSingularDualPlural
Nominativeśaśloṇānam śaśloṇāne śaśloṇānāni
Vocativeśaśloṇāna śaśloṇāne śaśloṇānāni
Accusativeśaśloṇānam śaśloṇāne śaśloṇānāni
Instrumentalśaśloṇānena śaśloṇānābhyām śaśloṇānaiḥ
Dativeśaśloṇānāya śaśloṇānābhyām śaśloṇānebhyaḥ
Ablativeśaśloṇānāt śaśloṇānābhyām śaśloṇānebhyaḥ
Genitiveśaśloṇānasya śaśloṇānayoḥ śaśloṇānānām
Locativeśaśloṇāne śaśloṇānayoḥ śaśloṇāneṣu

Compound śaśloṇāna -

Adverb -śaśloṇānam -śaśloṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria