Declension table of ?śaślathvas

Deva

NeuterSingularDualPlural
Nominativeśaślathvat śaślathuṣī śaślathvāṃsi
Vocativeśaślathvat śaślathuṣī śaślathvāṃsi
Accusativeśaślathvat śaślathuṣī śaślathvāṃsi
Instrumentalśaślathuṣā śaślathvadbhyām śaślathvadbhiḥ
Dativeśaślathuṣe śaślathvadbhyām śaślathvadbhyaḥ
Ablativeśaślathuṣaḥ śaślathvadbhyām śaślathvadbhyaḥ
Genitiveśaślathuṣaḥ śaślathuṣoḥ śaślathuṣām
Locativeśaślathuṣi śaślathuṣoḥ śaślathvatsu

Compound śaślathvat -

Adverb -śaślathvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria