Declension table of ?śaślathuṣī

Deva

FeminineSingularDualPlural
Nominativeśaślathuṣī śaślathuṣyau śaślathuṣyaḥ
Vocativeśaślathuṣi śaślathuṣyau śaślathuṣyaḥ
Accusativeśaślathuṣīm śaślathuṣyau śaślathuṣīḥ
Instrumentalśaślathuṣyā śaślathuṣībhyām śaślathuṣībhiḥ
Dativeśaślathuṣyai śaślathuṣībhyām śaślathuṣībhyaḥ
Ablativeśaślathuṣyāḥ śaślathuṣībhyām śaślathuṣībhyaḥ
Genitiveśaślathuṣyāḥ śaślathuṣyoḥ śaślathuṣīṇām
Locativeśaślathuṣyām śaślathuṣyoḥ śaślathuṣīṣu

Compound śaślathuṣi - śaślathuṣī -

Adverb -śaślathuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria