Declension table of ?śaśambvas

Deva

MasculineSingularDualPlural
Nominativeśaśambvān śaśambvāṃsau śaśambvāṃsaḥ
Vocativeśaśambvan śaśambvāṃsau śaśambvāṃsaḥ
Accusativeśaśambvāṃsam śaśambvāṃsau śaśambuṣaḥ
Instrumentalśaśambuṣā śaśambvadbhyām śaśambvadbhiḥ
Dativeśaśambuṣe śaśambvadbhyām śaśambvadbhyaḥ
Ablativeśaśambuṣaḥ śaśambvadbhyām śaśambvadbhyaḥ
Genitiveśaśambuṣaḥ śaśambuṣoḥ śaśambuṣām
Locativeśaśambuṣi śaśambuṣoḥ śaśambvatsu

Compound śaśambvat -

Adverb -śaśambvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria