Declension table of ?śaśambāna

Deva

NeuterSingularDualPlural
Nominativeśaśambānam śaśambāne śaśambānāni
Vocativeśaśambāna śaśambāne śaśambānāni
Accusativeśaśambānam śaśambāne śaśambānāni
Instrumentalśaśambānena śaśambānābhyām śaśambānaiḥ
Dativeśaśambānāya śaśambānābhyām śaśambānebhyaḥ
Ablativeśaśambānāt śaśambānābhyām śaśambānebhyaḥ
Genitiveśaśambānasya śaśambānayoḥ śaśambānānām
Locativeśaśambāne śaśambānayoḥ śaśambāneṣu

Compound śaśambāna -

Adverb -śaśambānam -śaśambānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria