सुबन्तावली ?शशकविषाण

Roma

नपुंसकम्एकद्विबहु
प्रथमाशशकविषाणम् शशकविषाणे शशकविषाणानि
सम्बोधनम्शशकविषाण शशकविषाणे शशकविषाणानि
द्वितीयाशशकविषाणम् शशकविषाणे शशकविषाणानि
तृतीयाशशकविषाणेन शशकविषाणाभ्याम् शशकविषाणैः
चतुर्थीशशकविषाणाय शशकविषाणाभ्याम् शशकविषाणेभ्यः
पञ्चमीशशकविषाणात् शशकविषाणाभ्याम् शशकविषाणेभ्यः
षष्ठीशशकविषाणस्य शशकविषाणयोः शशकविषाणानाम्
सप्तमीशशकविषाणे शशकविषाणयोः शशकविषाणेषु

समास शशकविषाण

अव्यय ॰शशकविषाणम् ॰शशकविषाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria