सुबन्तावली ?शयथ

Roma

पुमान्एकद्विबहु
प्रथमाशयथः शयथौ शयथाः
सम्बोधनम्शयथ शयथौ शयथाः
द्वितीयाशयथम् शयथौ शयथान्
तृतीयाशयथेन शयथाभ्याम् शयथैः शयथेभिः
चतुर्थीशयथाय शयथाभ्याम् शयथेभ्यः
पञ्चमीशयथात् शयथाभ्याम् शयथेभ्यः
षष्ठीशयथस्य शयथयोः शयथानाम्
सप्तमीशयथे शयथयोः शयथेषु

समास शयथ

अव्यय ॰शयथम् ॰शयथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria