सुबन्तावली ?शयनीयक

Roma

नपुंसकम्एकद्विबहु
प्रथमाशयनीयकम् शयनीयके शयनीयकानि
सम्बोधनम्शयनीयक शयनीयके शयनीयकानि
द्वितीयाशयनीयकम् शयनीयके शयनीयकानि
तृतीयाशयनीयकेन शयनीयकाभ्याम् शयनीयकैः
चतुर्थीशयनीयकाय शयनीयकाभ्याम् शयनीयकेभ्यः
पञ्चमीशयनीयकात् शयनीयकाभ्याम् शयनीयकेभ्यः
षष्ठीशयनीयकस्य शयनीयकयोः शयनीयकानाम्
सप्तमीशयनीयके शयनीयकयोः शयनीयकेषु

समास शयनीयक

अव्यय ॰शयनीयकम् ॰शयनीयकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria