सुबन्तावली ?शयनतलगता

Roma

स्त्रीएकद्विबहु
प्रथमाशयनतलगता शयनतलगते शयनतलगताः
सम्बोधनम्शयनतलगते शयनतलगते शयनतलगताः
द्वितीयाशयनतलगताम् शयनतलगते शयनतलगताः
तृतीयाशयनतलगतया शयनतलगताभ्याम् शयनतलगताभिः
चतुर्थीशयनतलगतायै शयनतलगताभ्याम् शयनतलगताभ्यः
पञ्चमीशयनतलगतायाः शयनतलगताभ्याम् शयनतलगताभ्यः
षष्ठीशयनतलगतायाः शयनतलगतयोः शयनतलगतानाम्
सप्तमीशयनतलगतायाम् शयनतलगतयोः शयनतलगतासु

अव्यय ॰शयनतलगतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria