सुबन्तावली ?शयनतलगत

Roma

नपुंसकम्एकद्विबहु
प्रथमाशयनतलगतम् शयनतलगते शयनतलगतानि
सम्बोधनम्शयनतलगत शयनतलगते शयनतलगतानि
द्वितीयाशयनतलगतम् शयनतलगते शयनतलगतानि
तृतीयाशयनतलगतेन शयनतलगताभ्याम् शयनतलगतैः
चतुर्थीशयनतलगताय शयनतलगताभ्याम् शयनतलगतेभ्यः
पञ्चमीशयनतलगतात् शयनतलगताभ्याम् शयनतलगतेभ्यः
षष्ठीशयनतलगतस्य शयनतलगतयोः शयनतलगतानाम्
सप्तमीशयनतलगते शयनतलगतयोः शयनतलगतेषु

समास शयनतलगत

अव्यय ॰शयनतलगतम् ॰शयनतलगतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria