Declension table of ?śavtavat

Deva

MasculineSingularDualPlural
Nominativeśavtavān śavtavantau śavtavantaḥ
Vocativeśavtavan śavtavantau śavtavantaḥ
Accusativeśavtavantam śavtavantau śavtavataḥ
Instrumentalśavtavatā śavtavadbhyām śavtavadbhiḥ
Dativeśavtavate śavtavadbhyām śavtavadbhyaḥ
Ablativeśavtavataḥ śavtavadbhyām śavtavadbhyaḥ
Genitiveśavtavataḥ śavtavatoḥ śavtavatām
Locativeśavtavati śavtavatoḥ śavtavatsu

Compound śavtavat -

Adverb -śavtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria