Declension table of ?śaviṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśaviṣyamāṇā śaviṣyamāṇe śaviṣyamāṇāḥ
Vocativeśaviṣyamāṇe śaviṣyamāṇe śaviṣyamāṇāḥ
Accusativeśaviṣyamāṇām śaviṣyamāṇe śaviṣyamāṇāḥ
Instrumentalśaviṣyamāṇayā śaviṣyamāṇābhyām śaviṣyamāṇābhiḥ
Dativeśaviṣyamāṇāyai śaviṣyamāṇābhyām śaviṣyamāṇābhyaḥ
Ablativeśaviṣyamāṇāyāḥ śaviṣyamāṇābhyām śaviṣyamāṇābhyaḥ
Genitiveśaviṣyamāṇāyāḥ śaviṣyamāṇayoḥ śaviṣyamāṇānām
Locativeśaviṣyamāṇāyām śaviṣyamāṇayoḥ śaviṣyamāṇāsu

Adverb -śaviṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria