सुबन्तावली ?शौनककल्पसूत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाशौनककल्पसूत्रम् शौनककल्पसूत्रे शौनककल्पसूत्राणि
सम्बोधनम्शौनककल्पसूत्र शौनककल्पसूत्रे शौनककल्पसूत्राणि
द्वितीयाशौनककल्पसूत्रम् शौनककल्पसूत्रे शौनककल्पसूत्राणि
तृतीयाशौनककल्पसूत्रेण शौनककल्पसूत्राभ्याम् शौनककल्पसूत्रैः
चतुर्थीशौनककल्पसूत्राय शौनककल्पसूत्राभ्याम् शौनककल्पसूत्रेभ्यः
पञ्चमीशौनककल्पसूत्रात् शौनककल्पसूत्राभ्याम् शौनककल्पसूत्रेभ्यः
षष्ठीशौनककल्पसूत्रस्य शौनककल्पसूत्रयोः शौनककल्पसूत्राणाम्
सप्तमीशौनककल्पसूत्रे शौनककल्पसूत्रयोः शौनककल्पसूत्रेषु

समास शौनककल्पसूत्र

अव्यय ॰शौनककल्पसूत्रम् ॰शौनककल्पसूत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria