सुबन्तावली ?शौचवता

Roma

स्त्रीएकद्विबहु
प्रथमाशौचवता शौचवते शौचवताः
सम्बोधनम्शौचवते शौचवते शौचवताः
द्वितीयाशौचवताम् शौचवते शौचवताः
तृतीयाशौचवतया शौचवताभ्याम् शौचवताभिः
चतुर्थीशौचवतायै शौचवताभ्याम् शौचवताभ्यः
पञ्चमीशौचवतायाः शौचवताभ्याम् शौचवताभ्यः
षष्ठीशौचवतायाः शौचवतयोः शौचवतानाम्
सप्तमीशौचवतायाम् शौचवतयोः शौचवतासु

अव्यय ॰शौचवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria