सुबन्तावली ?शौचवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशौचवत् शौचवन्ती शौचवती शौचवन्ति
सम्बोधनम्शौचवत् शौचवन्ती शौचवती शौचवन्ति
द्वितीयाशौचवत् शौचवन्ती शौचवती शौचवन्ति
तृतीयाशौचवता शौचवद्भ्याम् शौचवद्भिः
चतुर्थीशौचवते शौचवद्भ्याम् शौचवद्भ्यः
पञ्चमीशौचवतः शौचवद्भ्याम् शौचवद्भ्यः
षष्ठीशौचवतः शौचवतोः शौचवताम्
सप्तमीशौचवति शौचवतोः शौचवत्सु

अव्यय ॰शौचवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria