सुबन्तावली ?शतशर्करता

Roma

स्त्रीएकद्विबहु
प्रथमाशतशर्करता शतशर्करते शतशर्करताः
सम्बोधनम्शतशर्करते शतशर्करते शतशर्करताः
द्वितीयाशतशर्करताम् शतशर्करते शतशर्करताः
तृतीयाशतशर्करतया शतशर्करताभ्याम् शतशर्करताभिः
चतुर्थीशतशर्करतायै शतशर्करताभ्याम् शतशर्करताभ्यः
पञ्चमीशतशर्करतायाः शतशर्करताभ्याम् शतशर्करताभ्यः
षष्ठीशतशर्करतायाः शतशर्करतयोः शतशर्करतानाम्
सप्तमीशतशर्करतायाम् शतशर्करतयोः शतशर्करतासु

अव्यय ॰शतशर्करतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria