सुबन्तावली ?शतवर्षसहस्रिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाशतवर्षसहस्रि शतवर्षसहस्रिणी शतवर्षसहस्रीणि
सम्बोधनम्शतवर्षसहस्रिन् शतवर्षसहस्रि शतवर्षसहस्रिणी शतवर्षसहस्रीणि
द्वितीयाशतवर्षसहस्रि शतवर्षसहस्रिणी शतवर्षसहस्रीणि
तृतीयाशतवर्षसहस्रिणा शतवर्षसहस्रिभ्याम् शतवर्षसहस्रिभिः
चतुर्थीशतवर्षसहस्रिणे शतवर्षसहस्रिभ्याम् शतवर्षसहस्रिभ्यः
पञ्चमीशतवर्षसहस्रिणः शतवर्षसहस्रिभ्याम् शतवर्षसहस्रिभ्यः
षष्ठीशतवर्षसहस्रिणः शतवर्षसहस्रिणोः शतवर्षसहस्रिणाम्
सप्तमीशतवर्षसहस्रिणि शतवर्षसहस्रिणोः शतवर्षसहस्रिषु

समास शतवर्षसहस्रि

अव्यय ॰शतवर्षसहस्रि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria