सुबन्तावली ?शतरञ्जिनी

Roma

स्त्रीएकद्विबहु
प्रथमाशतरञ्जिनी शतरञ्जिन्यौ शतरञ्जिन्यः
सम्बोधनम्शतरञ्जिनि शतरञ्जिन्यौ शतरञ्जिन्यः
द्वितीयाशतरञ्जिनीम् शतरञ्जिन्यौ शतरञ्जिनीः
तृतीयाशतरञ्जिन्या शतरञ्जिनीभ्याम् शतरञ्जिनीभिः
चतुर्थीशतरञ्जिन्यै शतरञ्जिनीभ्याम् शतरञ्जिनीभ्यः
पञ्चमीशतरञ्जिन्याः शतरञ्जिनीभ्याम् शतरञ्जिनीभ्यः
षष्ठीशतरञ्जिन्याः शतरञ्जिन्योः शतरञ्जिनीनाम्
सप्तमीशतरञ्जिन्याम् शतरञ्जिन्योः शतरञ्जिनीषु

समास शतरञ्जिनि शतरञ्जिनी

अव्यय ॰शतरञ्जिनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria