सुबन्तावली ?शतपुष्करा

Roma

स्त्रीएकद्विबहु
प्रथमाशतपुष्करा शतपुष्करे शतपुष्कराः
सम्बोधनम्शतपुष्करे शतपुष्करे शतपुष्कराः
द्वितीयाशतपुष्कराम् शतपुष्करे शतपुष्कराः
तृतीयाशतपुष्करया शतपुष्कराभ्याम् शतपुष्कराभिः
चतुर्थीशतपुष्करायै शतपुष्कराभ्याम् शतपुष्कराभ्यः
पञ्चमीशतपुष्करायाः शतपुष्कराभ्याम् शतपुष्कराभ्यः
षष्ठीशतपुष्करायाः शतपुष्करयोः शतपुष्कराणाम्
सप्तमीशतपुष्करायाम् शतपुष्करयोः शतपुष्करासु

अव्यय ॰शतपुष्करम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria