Declension table of ?śarvyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśarvyamāṇam śarvyamāṇe śarvyamāṇāni
Vocativeśarvyamāṇa śarvyamāṇe śarvyamāṇāni
Accusativeśarvyamāṇam śarvyamāṇe śarvyamāṇāni
Instrumentalśarvyamāṇena śarvyamāṇābhyām śarvyamāṇaiḥ
Dativeśarvyamāṇāya śarvyamāṇābhyām śarvyamāṇebhyaḥ
Ablativeśarvyamāṇāt śarvyamāṇābhyām śarvyamāṇebhyaḥ
Genitiveśarvyamāṇasya śarvyamāṇayoḥ śarvyamāṇānām
Locativeśarvyamāṇe śarvyamāṇayoḥ śarvyamāṇeṣu

Compound śarvyamāṇa -

Adverb -śarvyamāṇam -śarvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria