Declension table of ?śarbiṣyat

Deva

NeuterSingularDualPlural
Nominativeśarbiṣyat śarbiṣyantī śarbiṣyatī śarbiṣyanti
Vocativeśarbiṣyat śarbiṣyantī śarbiṣyatī śarbiṣyanti
Accusativeśarbiṣyat śarbiṣyantī śarbiṣyatī śarbiṣyanti
Instrumentalśarbiṣyatā śarbiṣyadbhyām śarbiṣyadbhiḥ
Dativeśarbiṣyate śarbiṣyadbhyām śarbiṣyadbhyaḥ
Ablativeśarbiṣyataḥ śarbiṣyadbhyām śarbiṣyadbhyaḥ
Genitiveśarbiṣyataḥ śarbiṣyatoḥ śarbiṣyatām
Locativeśarbiṣyati śarbiṣyatoḥ śarbiṣyatsu

Adverb -śarbiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria