Declension table of ?śarbamāṇā

Deva

FeminineSingularDualPlural
Nominativeśarbamāṇā śarbamāṇe śarbamāṇāḥ
Vocativeśarbamāṇe śarbamāṇe śarbamāṇāḥ
Accusativeśarbamāṇām śarbamāṇe śarbamāṇāḥ
Instrumentalśarbamāṇayā śarbamāṇābhyām śarbamāṇābhiḥ
Dativeśarbamāṇāyai śarbamāṇābhyām śarbamāṇābhyaḥ
Ablativeśarbamāṇāyāḥ śarbamāṇābhyām śarbamāṇābhyaḥ
Genitiveśarbamāṇāyāḥ śarbamāṇayoḥ śarbamāṇānām
Locativeśarbamāṇāyām śarbamāṇayoḥ śarbamāṇāsu

Adverb -śarbamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria