सुबन्तावली ?शरव्यक

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरव्यकम् शरव्यके शरव्यकाणि
सम्बोधनम्शरव्यक शरव्यके शरव्यकाणि
द्वितीयाशरव्यकम् शरव्यके शरव्यकाणि
तृतीयाशरव्यकेण शरव्यकाभ्याम् शरव्यकैः
चतुर्थीशरव्यकाय शरव्यकाभ्याम् शरव्यकेभ्यः
पञ्चमीशरव्यकात् शरव्यकाभ्याम् शरव्यकेभ्यः
षष्ठीशरव्यकस्य शरव्यकयोः शरव्यकाणाम्
सप्तमीशरव्यके शरव्यकयोः शरव्यकेषु

समास शरव्यक

अव्यय ॰शरव्यकम् ॰शरव्यकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria