सुबन्तावली ?शरव

Roma

पुमान्एकद्विबहु
प्रथमाशरवः शरवौ शरवाः
सम्बोधनम्शरव शरवौ शरवाः
द्वितीयाशरवम् शरवौ शरवान्
तृतीयाशरवेण शरवाभ्याम् शरवैः शरवेभिः
चतुर्थीशरवाय शरवाभ्याम् शरवेभ्यः
पञ्चमीशरवात् शरवाभ्याम् शरवेभ्यः
षष्ठीशरवस्य शरवयोः शरवाणाम्
सप्तमीशरवे शरवयोः शरवेषु

समास शरव

अव्यय ॰शरवम् ॰शरवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria