सुबन्तावली ?शरमरीचिमत्

Roma

पुमान्एकद्विबहु
प्रथमाशरमरीचिमान् शरमरीचिमन्तौ शरमरीचिमन्तः
सम्बोधनम्शरमरीचिमन् शरमरीचिमन्तौ शरमरीचिमन्तः
द्वितीयाशरमरीचिमन्तम् शरमरीचिमन्तौ शरमरीचिमतः
तृतीयाशरमरीचिमता शरमरीचिमद्भ्याम् शरमरीचिमद्भिः
चतुर्थीशरमरीचिमते शरमरीचिमद्भ्याम् शरमरीचिमद्भ्यः
पञ्चमीशरमरीचिमतः शरमरीचिमद्भ्याम् शरमरीचिमद्भ्यः
षष्ठीशरमरीचिमतः शरमरीचिमतोः शरमरीचिमताम्
सप्तमीशरमरीचिमति शरमरीचिमतोः शरमरीचिमत्सु

समास शरमरीचिमत्

अव्यय ॰शरमरीचिमन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria