सुबन्तावली ?शरधान

Roma

पुमान्एकद्विबहु
प्रथमाशरधानः शरधानौ शरधानाः
सम्बोधनम्शरधान शरधानौ शरधानाः
द्वितीयाशरधानम् शरधानौ शरधानान्
तृतीयाशरधानेन शरधानाभ्याम् शरधानैः शरधानेभिः
चतुर्थीशरधानाय शरधानाभ्याम् शरधानेभ्यः
पञ्चमीशरधानात् शरधानाभ्याम् शरधानेभ्यः
षष्ठीशरधानस्य शरधानयोः शरधानानाम्
सप्तमीशरधाने शरधानयोः शरधानेषु

समास शरधान

अव्यय ॰शरधानम् ॰शरधानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria