सुबन्तावली ?शरद्गत

Roma

नपुंसकम्एकद्विबहु
प्रथमाशरद्गतम् शरद्गते शरद्गतानि
सम्बोधनम्शरद्गत शरद्गते शरद्गतानि
द्वितीयाशरद्गतम् शरद्गते शरद्गतानि
तृतीयाशरद्गतेन शरद्गताभ्याम् शरद्गतैः
चतुर्थीशरद्गताय शरद्गताभ्याम् शरद्गतेभ्यः
पञ्चमीशरद्गतात् शरद्गताभ्याम् शरद्गतेभ्यः
षष्ठीशरद्गतस्य शरद्गतयोः शरद्गतानाम्
सप्तमीशरद्गते शरद्गतयोः शरद्गतेषु

समास शरद्गत

अव्यय ॰शरद्गतम् ॰शरद्गतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria