सुबन्तावली ?शरभता

Roma

स्त्रीएकद्विबहु
प्रथमाशरभता शरभते शरभताः
सम्बोधनम्शरभते शरभते शरभताः
द्वितीयाशरभताम् शरभते शरभताः
तृतीयाशरभतया शरभताभ्याम् शरभताभिः
चतुर्थीशरभतायै शरभताभ्याम् शरभताभ्यः
पञ्चमीशरभतायाः शरभताभ्याम् शरभताभ्यः
षष्ठीशरभतायाः शरभतयोः शरभतानाम्
सप्तमीशरभतायाम् शरभतयोः शरभतासु

अव्यय ॰शरभतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria