सुबन्तावली ?शरणागतहन्तृ

Roma

पुमान्एकद्विबहु
प्रथमाशरणागतहन्ता शरणागतहन्तारौ शरणागतहन्तारः
सम्बोधनम्शरणागतहन्तः शरणागतहन्तारौ शरणागतहन्तारः
द्वितीयाशरणागतहन्तारम् शरणागतहन्तारौ शरणागतहन्तॄन्
तृतीयाशरणागतहन्त्रा शरणागतहन्तृभ्याम् शरणागतहन्तृभिः
चतुर्थीशरणागतहन्त्रे शरणागतहन्तृभ्याम् शरणागतहन्तृभ्यः
पञ्चमीशरणागतहन्तुः शरणागतहन्तृभ्याम् शरणागतहन्तृभ्यः
षष्ठीशरणागतहन्तुः शरणागतहन्त्रोः शरणागतहन्तॄणाम्
सप्तमीशरणागतहन्तरि शरणागतहन्त्रोः शरणागतहन्तृषु

समास शरणागतहन्तृ

अव्यय ॰शरणागतहन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria