सुबन्तावली ?शपनतर

Roma

पुमान्एकद्विबहु
प्रथमाशपनतरः शपनतरौ शपनतराः
सम्बोधनम्शपनतर शपनतरौ शपनतराः
द्वितीयाशपनतरम् शपनतरौ शपनतरान्
तृतीयाशपनतरेण शपनतराभ्याम् शपनतरैः शपनतरेभिः
चतुर्थीशपनतराय शपनतराभ्याम् शपनतरेभ्यः
पञ्चमीशपनतरात् शपनतराभ्याम् शपनतरेभ्यः
षष्ठीशपनतरस्य शपनतरयोः शपनतराणाम्
सप्तमीशपनतरे शपनतरयोः शपनतरेषु

समास शपनतर

अव्यय ॰शपनतरम् ॰शपनतरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria