सुबन्तावली ?शन्नमल

Roma

पुमान्एकद्विबहु
प्रथमाशन्नमलः शन्नमलौ शन्नमलाः
सम्बोधनम्शन्नमल शन्नमलौ शन्नमलाः
द्वितीयाशन्नमलम् शन्नमलौ शन्नमलान्
तृतीयाशन्नमलेन शन्नमलाभ्याम् शन्नमलैः शन्नमलेभिः
चतुर्थीशन्नमलाय शन्नमलाभ्याम् शन्नमलेभ्यः
पञ्चमीशन्नमलात् शन्नमलाभ्याम् शन्नमलेभ्यः
षष्ठीशन्नमलस्य शन्नमलयोः शन्नमलानाम्
सप्तमीशन्नमले शन्नमलयोः शन्नमलेषु

समास शन्नमल

अव्यय ॰शन्नमलम् ॰शन्नमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria