Declension table of ?śambiṣyat

Deva

NeuterSingularDualPlural
Nominativeśambiṣyat śambiṣyantī śambiṣyatī śambiṣyanti
Vocativeśambiṣyat śambiṣyantī śambiṣyatī śambiṣyanti
Accusativeśambiṣyat śambiṣyantī śambiṣyatī śambiṣyanti
Instrumentalśambiṣyatā śambiṣyadbhyām śambiṣyadbhiḥ
Dativeśambiṣyate śambiṣyadbhyām śambiṣyadbhyaḥ
Ablativeśambiṣyataḥ śambiṣyadbhyām śambiṣyadbhyaḥ
Genitiveśambiṣyataḥ śambiṣyatoḥ śambiṣyatām
Locativeśambiṣyati śambiṣyatoḥ śambiṣyatsu

Adverb -śambiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria